Charak Samhita

Progress:22.1%

प्रदेहकल्पे परिषेचने च तथाऽवगाहे घृततैलसिद्धौ| रक्तस्य पित्तस्य च शान्तिमिच्छन् भद्रश्रियादीनि भिषक् प्रयुञ्ज्यात् ||१०५||

sanskrit

the physician desiring allevation of raktapitta should use the drugs of the (above) bhadrashriyadi group in anointing, sprinkling, bath and preparation of ghee and oil.

english translation

pradehakalpe pariSecane ca tathA'vagAhe ghRtatailasiddhau| raktasya pittasya ca zAntimicchan bhadrazriyAdIni bhiSak prayuJjyAt ||105||

hk transliteration