Shrimad Bhagavad Gita

Progress:11.0%

देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ २-३० ॥

sanskrit

O Bharat! It is present in everybody, which is why it is not right for you to griever over all the beings.

english translation

hindi translation

dehI nityamavadhyo'yaM dehe sarvasya bhArata | tasmAtsarvANi bhUtAni na tvaM zocitumarhasi || 2-30 ||

hk transliteration