Shrimad Bhagavad Gita

Progress:77.2%

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १४-१७॥

sanskrit

From the Sattva arises knowledge, and from Rajas greed, from Tamas arise negligence and delusion, and, indeed ignorance.

english translation

hindi translation

sattvAtsaJjAyate jJAnaM rajaso lobha eva ca | pramAdamohau tamaso bhavato'jJAnameva ca || 14-17||

hk transliteration