Shrimad Bhagavad Gita

Progress:76.2%

रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १४-१०॥

sanskrit

O Bharat ( Arjun ), sattva increases by subduing rajas and tamas, rajas by overpowering sattva and tamas, and tamas by dominating over sattva and rajas.

english translation

hindi translation

rajastamazcAbhibhUya sattvaM bhavati bhArata | rajaH sattvaM tamazcaiva tamaH sattvaM rajastathA || 14-10||

hk transliteration