Sushruta Samhita

Progress:97.5%

औषधमौषधसिद्धो वा स्नेहो नासिकाभ्यां दीयत इति नस्यम् | तद्द्विविधं शिरोविरेचनं, स्नेहनं च | तद्द्विविधमपि पञ्चधा | तद्यथा- नस्यं, शिरोविरेचनं, प्रतिमर्शो, अवपीडः, प्रधमनं च | तेषु नस्यं प्रधानं शिरोविरेचनं च; नस्यविकल्पः प्रतिमर्शः, शिरोविरेचनविकल्पोऽवपीडः प्रधमनं च; ततो नस्यशब्दः पञ्चधा नियमितः ||२१||

sanskrit

Nasal administration, or nasya, refers to the administration of medicine or oil through the nostrils. This method is of two types: head purgation (shirovirechana) and snehan (oleation). Each of these is further categorized into five forms: nasya, shirovirechana, pratimarsa, avapeeda, and pradhmana. Among these, nasya and shirovirechana are the principal methods. The variations of nasya include pratimarsa, while those of shirovirechana include avapeeda and pradhmana. Therefore, the term nasya is systematically categorized into five types.

english translation

hindi translation

auSadhamauSadhasiddho vA sneho nAsikAbhyAM dIyata iti nasyam | taddvividhaM zirovirecanaM, snehanaM ca | taddvividhamapi paJcadhA | tadyathA- nasyaM, zirovirecanaM, pratimarzo, avapIDaH, pradhamanaM ca | teSu nasyaM pradhAnaM zirovirecanaM ca; nasyavikalpaH pratimarzaH, zirovirecanavikalpo'vapIDaH pradhamanaM ca; tato nasyazabdaH paJcadhA niyamitaH ||21||

hk transliteration