Srimad Bhagavatam
एकस्यामात्मजाः पत्न्यामन्यस्यां च त्रयः सुताः । शताजिच्च सहस्राजिदयुताजिदिति प्रभो ।। ९-२४-८ ।।
And from his other wife came three other sons — Śatājit, Sahasrājit and Ayutājit. ।। 9-24-8 ।।
english translation
तीन पुत्र हुए और दूसरी पत्नी से शताजित, सहस्राजित तथा अयुताजित—ये तीन पुत्र उत्पन्न हुए। ।। ९-२४-८ ।।
hindi translation
ekasyAmAtmajAH patnyAmanyasyAM ca trayaH sutAH | zatAjicca sahasrAjidayutAjiditi prabho || 9-24-8 ||
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
चतुर्विंशोऽध्यायः
Chapter 24
एकस्यामात्मजाः पत्न्यामन्यस्यां च त्रयः सुताः । शताजिच्च सहस्राजिदयुताजिदिति प्रभो ।। ९-२४-८ ।।
And from his other wife came three other sons — Śatājit, Sahasrājit and Ayutājit. ।। 9-24-8 ।।
english translation
तीन पुत्र हुए और दूसरी पत्नी से शताजित, सहस्राजित तथा अयुताजित—ये तीन पुत्र उत्पन्न हुए। ।। ९-२४-८ ।।
hindi translation
ekasyAmAtmajAH patnyAmanyasyAM ca trayaH sutAH | zatAjicca sahasrAjidayutAjiditi prabho || 9-24-8 ||
hk transliteration by Sanscript