Srimad Bhagavatam
सात्वतस्य सुताः सप्त महाभोजश्च मारिष । भजमानस्य निम्लोचिः किङ्किणो धृष्टिरेव च ।। ९-२४-७ ।।
And Mahābhoja. From Bhajamāna by one wife came three sons — Nimloci, Kiṅkaṇa and Dhṛṣṭi. ।। 9-24-7 ।।
english translation
तथा महाभोज। भजमान की एक पत्नी से निम्लोचि, किंकण तथा धृष्टि नामक ।। ९-२४-७ ।।
hindi translation
sAtvatasya sutAH sapta mahAbhojazca mAriSa | bhajamAnasya nimlociH kiGkiNo dhRSTireva ca || 9-24-7 ||
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
चतुर्विंशोऽध्यायः
Chapter 24
सात्वतस्य सुताः सप्त महाभोजश्च मारिष । भजमानस्य निम्लोचिः किङ्किणो धृष्टिरेव च ।। ९-२४-७ ।।
And Mahābhoja. From Bhajamāna by one wife came three sons — Nimloci, Kiṅkaṇa and Dhṛṣṭi. ।। 9-24-7 ।।
english translation
तथा महाभोज। भजमान की एक पत्नी से निम्लोचि, किंकण तथा धृष्टि नामक ।। ९-२४-७ ।।
hindi translation
sAtvatasya sutAH sapta mahAbhojazca mAriSa | bhajamAnasya nimlociH kiGkiNo dhRSTireva ca || 9-24-7 ||
hk transliteration by Sanscript