Srimad Bhagavatam

Progress:93.4%

क्रथस्य कुन्तिः पुत्रोऽभूद्धृष्टिस्तस्याथ निर्वृतिः । ततो दशार्हो नाम्नाभूत्तस्य व्योमः सुतस्ततः ॥ ९-२४-३ ॥

The son of Kratha was Kunti; the son of Kunti, Vṛṣṇi; the son of Vṛṣṇi, Nirvṛti; and the son of Nirvṛti, Daśārha. From Daśārha came Vyoma; ॥ 9-24-3 ॥

english translation

क्रथ का पुत्र कुन्ति, कुन्ति का पुत्र वृष्णि, वृष्णि का निर्वृति, निर्वृति का दशार्ह, दशार्ह का व्योम, ॥ ९-२४-३ ॥

hindi translation

krathasya kuntiH putro'bhUddhRSTistasyAtha nirvRtiH । tato dazArho nAmnAbhUttasya vyomaH sutastataH ॥ 9-24-3 ॥

hk transliteration by Sanscript