Srimad Bhagavatam

Progress:93.4%

क्रथस्य कुन्तिः पुत्रोऽभूद्धृष्टिस्तस्याथ निर्वृतिः । ततो दशार्हो नाम्नाभूत्तस्य व्योमः सुतस्ततः ।। ९-२४-३ ।।

sanskrit

The son of Kratha was Kunti; the son of Kunti, Vṛṣṇi; the son of Vṛṣṇi, Nirvṛti; and the son of Nirvṛti, Daśārha. From Daśārha came Vyoma; ।। 9-24-3 ।।

english translation

hindi translation

krathasya kuntiH putro'bhUddhRSTistasyAtha nirvRtiH | tato dazArho nAmnAbhUttasya vyomaH sutastataH || 9-24-3 ||

hk transliteration