Srimad Bhagavatam
येऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि । महाभोजोऽपि धर्मात्मा भोजा आसंस्तदन्वये ।। ९-२४-११ ।।
In the dynasty of King Mahābhoja, who was exceedingly religious, there appeared the Bhoja kings. ।। 9-24-11 ।।
english translation
राजा महाभोज अत्यन्त धर्मात्मा था और उसके कुल में भोज राजा हुए। ।। ९-२४-११ ।।
hindi translation
ye'mRtatvamanuprAptA babhrordevAvRdhAdapi | mahAbhojo'pi dharmAtmA bhojA AsaMstadanvaye || 9-24-11 ||
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
चतुर्विंशोऽध्यायः
Chapter 24
येऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि । महाभोजोऽपि धर्मात्मा भोजा आसंस्तदन्वये ।। ९-२४-११ ।।
In the dynasty of King Mahābhoja, who was exceedingly religious, there appeared the Bhoja kings. ।। 9-24-11 ।।
english translation
राजा महाभोज अत्यन्त धर्मात्मा था और उसके कुल में भोज राजा हुए। ।। ९-२४-११ ।।
hindi translation
ye'mRtatvamanuprAptA babhrordevAvRdhAdapi | mahAbhojo'pi dharmAtmA bhojA AsaMstadanvaye || 9-24-11 ||
hk transliteration by Sanscript