1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
•
चतुर्विंशोऽध्यायः
Chapter 24
Progress:94.1%
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः । पुरुषाः पञ्चषष्टिश्च षट् सहस्राणि चाष्ट च ।। ९-२४-१० ।।
sanskrit
“It has been decided that among human beings Babhru is the best and that Devāvṛdha is equal to the demigods. Because of the association of Babhru and Devāvṛdha, all of their descendants, numbering 14,065, achieved liberation.” ।। 9-24-10 ।।
english translation
hindi translation
babhruH zreSTho manuSyANAM devairdevAvRdhaH samaH | puruSAH paJcaSaSTizca SaT sahasrANi cASTa ca || 9-24-10 ||
hk transliteration
Srimad Bhagavatam
Progress:94.1%
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः । पुरुषाः पञ्चषष्टिश्च षट् सहस्राणि चाष्ट च ।। ९-२४-१० ।।
sanskrit
“It has been decided that among human beings Babhru is the best and that Devāvṛdha is equal to the demigods. Because of the association of Babhru and Devāvṛdha, all of their descendants, numbering 14,065, achieved liberation.” ।। 9-24-10 ।।
english translation
hindi translation
babhruH zreSTho manuSyANAM devairdevAvRdhaH samaH | puruSAH paJcaSaSTizca SaT sahasrANi cASTa ca || 9-24-10 ||
hk transliteration