1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
•
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:88.8%
सुनक्षत्रः सुनक्षत्राद्बृहत्सेनोऽथ कर्मजित् । ततः सुतञ्जयाद्विप्रः शुचिस्तस्य भविष्यति ।। ९-२२-४७ ।।
sanskrit
The son of Niramitra will be Sunakṣatra, from Sunakṣatra will come Bṛhatsena, and from Bṛhatsena, Karmajit. The son of Karmajit will be Sutañjaya, the son of Sutañjaya will be Vipra, and his son will be Śuci. ।। 9-22-47 ।।
english translation
hindi translation
sunakSatraH sunakSatrAdbRhatseno'tha karmajit | tataH sutaJjayAdvipraH zucistasya bhaviSyati || 9-22-47 ||
hk transliteration
Srimad Bhagavatam
Progress:88.8%
सुनक्षत्रः सुनक्षत्राद्बृहत्सेनोऽथ कर्मजित् । ततः सुतञ्जयाद्विप्रः शुचिस्तस्य भविष्यति ।। ९-२२-४७ ।।
sanskrit
The son of Niramitra will be Sunakṣatra, from Sunakṣatra will come Bṛhatsena, and from Bṛhatsena, Karmajit. The son of Karmajit will be Sutañjaya, the son of Sutañjaya will be Vipra, and his son will be Śuci. ।। 9-22-47 ।।
english translation
hindi translation
sunakSatraH sunakSatrAdbRhatseno'tha karmajit | tataH sutaJjayAdvipraH zucistasya bhaviSyati || 9-22-47 ||
hk transliteration