Srimad Bhagavatam
भविता सहदेवस्य मार्जारिर्यच्छ्रुतश्रवाः । ततोऽयुतायुस्तस्यापि निरमित्रोऽथ तत्सुतः ।। ९-२२-४६ ।।
Sahadeva, the son of Jarāsandha, will have a son named Mārjāri. From Mārjāri will come Śrutaśravā; from Śrutaśravā, Yutāyu; and from Yutāyu, Niramitra. ।। 9-22-46 ।।
english translation
जरासन्धपुत्र सहदेव के पुत्र का नाम मार्जारि होगा। मार्जारि से श्रुतश्रवा, श्रुतश्रवा से युतायु, युतायु से निरमित्र, ।। ९-२२-४६ ।।
hindi translation
bhavitA sahadevasya mArjAriryacchrutazravAH | tato'yutAyustasyApi niramitro'tha tatsutaH || 9-22-46 ||
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
भविता सहदेवस्य मार्जारिर्यच्छ्रुतश्रवाः । ततोऽयुतायुस्तस्यापि निरमित्रोऽथ तत्सुतः ।। ९-२२-४६ ।।
Sahadeva, the son of Jarāsandha, will have a son named Mārjāri. From Mārjāri will come Śrutaśravā; from Śrutaśravā, Yutāyu; and from Yutāyu, Niramitra. ।। 9-22-46 ।।
english translation
जरासन्धपुत्र सहदेव के पुत्र का नाम मार्जारि होगा। मार्जारि से श्रुतश्रवा, श्रुतश्रवा से युतायु, युतायु से निरमित्र, ।। ९-२२-४६ ।।
hindi translation
bhavitA sahadevasya mArjAriryacchrutazravAH | tato'yutAyustasyApi niramitro'tha tatsutaH || 9-22-46 ||
hk transliteration by Sanscript