1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
•
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:81.1%
स आदृत्यावशिष्टं यद्बहुमानपुरस्कृतम् । तच्च दत्त्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः ।। ९-२१-९ ।।
sanskrit
With great respect, King Rantideva offered the balance of the food to the dogs and the master of the dogs, who had come as guests. The King offered them all respects and obeisances. ।। 9-21-9 ।।
english translation
hindi translation
sa AdRtyAvaziSTaM yadbahumAnapuraskRtam | tacca dattvA namazcakre zvabhyaH zvapataye vibhuH || 9-21-9 ||
hk transliteration
Srimad Bhagavatam
Progress:81.1%
स आदृत्यावशिष्टं यद्बहुमानपुरस्कृतम् । तच्च दत्त्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः ।। ९-२१-९ ।।
sanskrit
With great respect, King Rantideva offered the balance of the food to the dogs and the master of the dogs, who had come as guests. The King offered them all respects and obeisances. ।। 9-21-9 ।।
english translation
hindi translation
sa AdRtyAvaziSTaM yadbahumAnapuraskRtam | tacca dattvA namazcakre zvabhyaH zvapataye vibhuH || 9-21-9 ||
hk transliteration