Srimad Bhagavatam
यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ।। ९-१८-३३ ।।
Devayānī gave birth to Yadu and Turvasu, and Śarmiṣṭhā gave birth to Druhyu, Anu and Pūru. ।। 9-18-33 ।।
english translation
देवयानी ने यदु तथा तुर्वसु को जन्म दिया और शर्मिष्ठा ने द्रुह्यु, अनु तथा पुरु को जन्म दिया। ।। ९-१८-३३ ।।
hindi translation
yaduM ca turvasuM caiva devayAnI vyajAyata | druhyuM cAnuM ca pUruM ca zarmiSThA vArSaparvaNI || 9-18-33 ||
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ।। ९-१८-३३ ।।
Devayānī gave birth to Yadu and Turvasu, and Śarmiṣṭhā gave birth to Druhyu, Anu and Pūru. ।। 9-18-33 ।।
english translation
देवयानी ने यदु तथा तुर्वसु को जन्म दिया और शर्मिष्ठा ने द्रुह्यु, अनु तथा पुरु को जन्म दिया। ।। ९-१८-३३ ।।
hindi translation
yaduM ca turvasuM caiva devayAnI vyajAyata | druhyuM cAnuM ca pUruM ca zarmiSThA vArSaparvaNI || 9-18-33 ||
hk transliteration by Sanscript