Srimad Bhagavatam

Progress:66.1%

श्रीशुक उवाच यः पुरूरवसः पुत्र आयुस्तस्याभवन् सुताः । नहुषः क्षत्रवृद्धश्च रजी रम्भश्च वीर्यवान् ।। ९-१७-१ ।।

sanskrit

Śukadeva Gosvāmī said: From Purūravā came a son named Āyu, whose very powerful sons were Nahuṣa, Kṣatravṛddha, Rajī, Rābha and Anenā. ।। 9-17-1 ।।

english translation

hindi translation

zrIzuka uvAca yaH purUravasaH putra AyustasyAbhavan sutAH | nahuSaH kSatravRddhazca rajI rambhazca vIryavAn || 9-17-1 ||

hk transliteration