1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
•
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:63.1%
येऽर्जुनस्य सुता राजन् स्मरन्तः स्वपितुर्वधम् । रामवीर्यपराभूता लेभिरे शर्म न क्वचित् ।। ९-१६-९ ।।
sanskrit
My dear King Parīkṣit, the sons of Kārtavīryārjuna, who were defeated by the superior strength of Paraśurāma, never achieved happiness, for they always remembered the killing of their father. ।। 9-16-9 ।।
english translation
hindi translation
ye'rjunasya sutA rAjan smarantaH svapiturvadham | rAmavIryaparAbhUtA lebhire zarma na kvacit || 9-16-9 ||
hk transliteration
Srimad Bhagavatam
Progress:63.1%
येऽर्जुनस्य सुता राजन् स्मरन्तः स्वपितुर्वधम् । रामवीर्यपराभूता लेभिरे शर्म न क्वचित् ।। ९-१६-९ ।।
sanskrit
My dear King Parīkṣit, the sons of Kārtavīryārjuna, who were defeated by the superior strength of Paraśurāma, never achieved happiness, for they always remembered the killing of their father. ।। 9-16-9 ।।
english translation
hindi translation
ye'rjunasya sutA rAjan smarantaH svapiturvadham | rAmavIryaparAbhUtA lebhire zarma na kvacit || 9-16-9 ||
hk transliteration