1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
•
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:58.0%
श्रीशुक उवाच ऐलस्य चोर्वशीगर्भात्षडासन्नात्मजा नृप । आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ।। ९-१५-१ ।।
sanskrit
Śukadeva Gosvāmī continued: O King Parīkṣit, from the womb of Urvaśī, six sons were generated by Purūravā. Their names were Āyu, Śrutāyu, Satyāyu, Raya, Vijaya and Jaya. ।। 9-15-1 ।।
english translation
hindi translation
zrIzuka uvAca ailasya corvazIgarbhAtSaDAsannAtmajA nRpa | AyuH zrutAyuH satyAyU rayo'tha vijayo jayaH || 9-15-1 ||
hk transliteration
Srimad Bhagavatam
Progress:58.0%
श्रीशुक उवाच ऐलस्य चोर्वशीगर्भात्षडासन्नात्मजा नृप । आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ।। ९-१५-१ ।।
sanskrit
Śukadeva Gosvāmī continued: O King Parīkṣit, from the womb of Urvaśī, six sons were generated by Purūravā. Their names were Āyu, Śrutāyu, Satyāyu, Raya, Vijaya and Jaya. ।। 9-15-1 ।।
english translation
hindi translation
zrIzuka uvAca ailasya corvazIgarbhAtSaDAsannAtmajA nRpa | AyuH zrutAyuH satyAyU rayo'tha vijayo jayaH || 9-15-1 ||
hk transliteration