Srimad Bhagavatam
धर्ममर्थं च कामं च नितरां चानुपूर्वशः । प्रह्लादायोचतू राजन् प्रश्रितावनताय च ॥ ७-५-५२ ॥
Thereafter, Ṣaṇḍa and Amarka systematically and unceasingly taught Prahlāda Mahārāja, who was very submissive and humble, about mundane religion, economic development and sense gratification. ॥ 7-5-52 ॥
english translation
तत्पश्चात् षण्ड तथा अमर्क ने अत्यन्त नम्र एवं विनीत प्रह्लाद महाराज को क्रमश: तथा निरन्तर धर्म, अर्थ तथा काम के विषय में पढ़ाना शुरू किया। ॥ ७-५-५२ ॥
hindi translation
dharmamarthaM ca kAmaM ca nitarAM cAnupUrvazaH । prahlAdAyocatU rAjan prazritAvanatAya ca ॥ 7-5-52 ॥
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
धर्ममर्थं च कामं च नितरां चानुपूर्वशः । प्रह्लादायोचतू राजन् प्रश्रितावनताय च ॥ ७-५-५२ ॥
Thereafter, Ṣaṇḍa and Amarka systematically and unceasingly taught Prahlāda Mahārāja, who was very submissive and humble, about mundane religion, economic development and sense gratification. ॥ 7-5-52 ॥
english translation
तत्पश्चात् षण्ड तथा अमर्क ने अत्यन्त नम्र एवं विनीत प्रह्लाद महाराज को क्रमश: तथा निरन्तर धर्म, अर्थ तथा काम के विषय में पढ़ाना शुरू किया। ॥ ७-५-५२ ॥
hindi translation
dharmamarthaM ca kAmaM ca nitarAM cAnupUrvazaH । prahlAdAyocatU rAjan prazritAvanatAya ca ॥ 7-5-52 ॥
hk transliteration by Sanscript