1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
•
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
Progress:43.8%
इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः । योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ।। ६-८-३८ ।।
sanskrit
O King of heaven, a brāhmaṇa named Kauśika formerly used this armor when he purposely gave up his body in the desert by mystic power. ।। 6-8-38 ।।
english translation
hindi translation
imAM vidyAM purA kazcitkauziko dhArayan dvijaH | yogadhAraNayA svAGgaM jahau sa marudhanvani || 6-8-38 ||
hk transliteration
Srimad Bhagavatam
Progress:43.8%
इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः । योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ।। ६-८-३८ ।।
sanskrit
O King of heaven, a brāhmaṇa named Kauśika formerly used this armor when he purposely gave up his body in the desert by mystic power. ।। 6-8-38 ।।
english translation
hindi translation
imAM vidyAM purA kazcitkauziko dhArayan dvijaH | yogadhAraNayA svAGgaM jahau sa marudhanvani || 6-8-38 ||
hk transliteration