1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
•
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
Progress:39.1%
श्रीशुक उवाच तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः । पौरोहित्यं वृतश्चक्रे परमेण समाधिना ।। ६-७-३८ ।।
sanskrit
Śrī Śukadeva Gosvāmī continued: O King, after making this promise to the demigods, the exalted Viśvarūpa, surrounded by the demigods, performed the necessary priestly activities with great enthusiasm and attention. ।। 6-7-38 ।।
english translation
hindi translation
zrIzuka uvAca tebhya evaM pratizrutya vizvarUpo mahAtapAH | paurohityaM vRtazcakre parameNa samAdhinA || 6-7-38 ||
hk transliteration
Srimad Bhagavatam
Progress:39.1%
श्रीशुक उवाच तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः । पौरोहित्यं वृतश्चक्रे परमेण समाधिना ।। ६-७-३८ ।।
sanskrit
Śrī Śukadeva Gosvāmī continued: O King, after making this promise to the demigods, the exalted Viśvarūpa, surrounded by the demigods, performed the necessary priestly activities with great enthusiasm and attention. ।। 6-7-38 ।।
english translation
hindi translation
zrIzuka uvAca tebhya evaM pratizrutya vizvarUpo mahAtapAH | paurohityaM vRtazcakre parameNa samAdhinA || 6-7-38 ||
hk transliteration