Srimad Bhagavatam
वैश्वानरसुता याश्च चतस्रश्चारुदर्शनाः । उपदानवी हयशिरा पुलोमा कालका तथा ॥ ६-६-३३ ॥
Vaiśvānara, the son of Danu, had four beautiful daughters, named Upadānavī, Hayaśirā, Pulomā and Kālakā. ॥ 6-6-33 ॥
english translation
दनु के पुत्र वैश्वानर के चार सुन्दर कन्याएँ थीं जिनके नाम थे—उपदानवी, हयशिरा, पुलोमा तथा कालका। ॥ ६-६-३३ ॥
hindi translation
vaizvAnarasutA yAzca catasrazcArudarzanAH । upadAnavI hayazirA pulomA kAlakA tathA ॥ 6-6-33 ॥
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
वैश्वानरसुता याश्च चतस्रश्चारुदर्शनाः । उपदानवी हयशिरा पुलोमा कालका तथा ॥ ६-६-३३ ॥
Vaiśvānara, the son of Danu, had four beautiful daughters, named Upadānavī, Hayaśirā, Pulomā and Kālakā. ॥ 6-6-33 ॥
english translation
दनु के पुत्र वैश्वानर के चार सुन्दर कन्याएँ थीं जिनके नाम थे—उपदानवी, हयशिरा, पुलोमा तथा कालका। ॥ ६-६-३३ ॥
hindi translation
vaizvAnarasutA yAzca catasrazcArudarzanAH । upadAnavI hayazirA pulomA kAlakA tathA ॥ 6-6-33 ॥
hk transliteration by Sanscript