Srimad Bhagavatam
अजैकपादहिर्बुध्न्यो बहुरूपो महानिति । रुद्रस्य पार्षदाश्चान्ये घोराः भूतविनायकाः ॥ ६-६-१८ ॥
Ajaikapāt, Ahirbradhna, Bahurūpa and Mahān. Their associates, the ghosts and goblins, who are very fearful, were born of the other wife of Bhūta. ॥ 6-6-18 ॥
english translation
अजैकपात्, अहिर्ब्रध्न, बहुरूप तथा महान्। भूत की दूसरी पत्नी भूता से उनके साथी भयंकर भूतों तथा विनायकादि का जन्म हुआ। ॥ ६-६-१७ ॥
hindi translation
ajaikapAdahirbudhnyo bahurUpo mahAniti । rudrasya pArSadAzcAnye ghorAH bhUtavinAyakAH ॥ 6-6-18 ॥
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
अजैकपादहिर्बुध्न्यो बहुरूपो महानिति । रुद्रस्य पार्षदाश्चान्ये घोराः भूतविनायकाः ॥ ६-६-१८ ॥
Ajaikapāt, Ahirbradhna, Bahurūpa and Mahān. Their associates, the ghosts and goblins, who are very fearful, were born of the other wife of Bhūta. ॥ 6-6-18 ॥
english translation
अजैकपात्, अहिर्ब्रध्न, बहुरूप तथा महान्। भूत की दूसरी पत्नी भूता से उनके साथी भयंकर भूतों तथा विनायकादि का जन्म हुआ। ॥ ६-६-१७ ॥
hindi translation
ajaikapAdahirbudhnyo bahurUpo mahAniti । rudrasya pArSadAzcAnye ghorAH bhUtavinAyakAH ॥ 6-6-18 ॥
hk transliteration by Sanscript