1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
•
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
Progress:25.4%
श्रीशुक उवाच तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया । वाचः कूटं तु देवर्षेः स्वयं विममृशुर्धिया ।। ६-५-१० ।।
sanskrit
Śrī Śukadeva Gosvāmī said: Hearing these enigmatic words of Nārada Muni, the Haryaśvas considered them with their natural intelligence, without help from others. ।। 6-5-10 ।।
english translation
hindi translation
zrIzuka uvAca tannizamyAtha haryazvA autpattikamanISayA | vAcaH kUTaM tu devarSeH svayaM vimamRzurdhiyA || 6-5-10 ||
hk transliteration
Srimad Bhagavatam
Progress:25.4%
श्रीशुक उवाच तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया । वाचः कूटं तु देवर्षेः स्वयं विममृशुर्धिया ।। ६-५-१० ।।
sanskrit
Śrī Śukadeva Gosvāmī said: Hearing these enigmatic words of Nārada Muni, the Haryaśvas considered them with their natural intelligence, without help from others. ।। 6-5-10 ।।
english translation
hindi translation
zrIzuka uvAca tannizamyAtha haryazvA autpattikamanISayA | vAcaH kUTaM tu devarSeH svayaM vimamRzurdhiyA || 6-5-10 ||
hk transliteration