1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
•
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
Progress:23.9%
एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः । असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ।। ६-४-५१ ।।
sanskrit
O My dear son Dakṣa, Prajāpati Pañcajana has a daughter named Asiknī, whom I offer to you so that you may accept her as your wife. ।। 6-4-51 ।।
english translation
hindi translation
eSA paJcajanasyAGga duhitA vai prajApateH | asiknI nAma patnItve prajeza pratigRhyatAm || 6-4-51 ||
hk transliteration
Srimad Bhagavatam
Progress:23.9%
एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः । असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ।। ६-४-५१ ।।
sanskrit
O My dear son Dakṣa, Prajāpati Pañcajana has a daughter named Asiknī, whom I offer to you so that you may accept her as your wife. ।। 6-4-51 ।।
english translation
hindi translation
eSA paJcajanasyAGga duhitA vai prajApateH | asiknI nAma patnItve prajeza pratigRhyatAm || 6-4-51 ||
hk transliteration