Srimad Bhagavatam
रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः । ऋषिर्वेदशिरा बोध्यः मुनिः पञ्चशिरास्तथा ॥ ६-१५-१४ ॥
Others are Romaśa, Cyavana, Dattātreya, Āsuri, Patañjali, the great sage Dhaumya who is like the head of the Vedas, the sage Pañcaśikha, ॥ 6-15-14 ॥
english translation
अन्यों के नाम इस प्रकार हैं—रोमश, च्यवन, दत्तात्रेय, आसुरि, पतंजलि, वेदों के प्रधान परम साधु धौम्य, पंचशिख, ॥ ६-१५-१४ ॥
hindi translation
romazazcyavano datta AsuriH sapataJjaliH । RSirvedazirA bodhyaH muniH paJcazirAstathA ॥ 6-15-14 ॥
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः । ऋषिर्वेदशिरा बोध्यः मुनिः पञ्चशिरास्तथा ॥ ६-१५-१४ ॥
Others are Romaśa, Cyavana, Dattātreya, Āsuri, Patañjali, the great sage Dhaumya who is like the head of the Vedas, the sage Pañcaśikha, ॥ 6-15-14 ॥
english translation
अन्यों के नाम इस प्रकार हैं—रोमश, च्यवन, दत्तात्रेय, आसुरि, पतंजलि, वेदों के प्रधान परम साधु धौम्य, पंचशिख, ॥ ६-१५-१४ ॥
hindi translation
romazazcyavano datta AsuriH sapataJjaliH । RSirvedazirA bodhyaH muniH paJcazirAstathA ॥ 6-15-14 ॥
hk transliteration by Sanscript