1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
•
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
Progress:73.4%
रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः । ऋषिर्वेदशिरा बोध्यः मुनिः पञ्चशिरास्तथा ।। ६-१५-१४ ।।
sanskrit
Others are Romaśa, Cyavana, Dattātreya, Āsuri, Patañjali, the great sage Dhaumya who is like the head of the Vedas, the sage Pañcaśikha, ।। 6-15-14 ।।
english translation
hindi translation
romazazcyavano datta AsuriH sapataJjaliH | RSirvedazirA bodhyaH muniH paJcazirAstathA || 6-15-14 ||
hk transliteration
Srimad Bhagavatam
Progress:73.4%
रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः । ऋषिर्वेदशिरा बोध्यः मुनिः पञ्चशिरास्तथा ।। ६-१५-१४ ।।
sanskrit
Others are Romaśa, Cyavana, Dattātreya, Āsuri, Patañjali, the great sage Dhaumya who is like the head of the Vedas, the sage Pañcaśikha, ।। 6-15-14 ।।
english translation
hindi translation
romazazcyavano datta AsuriH sapataJjaliH | RSirvedazirA bodhyaH muniH paJcazirAstathA || 6-15-14 ||
hk transliteration