Srimad Bhagavatam

Progress:75.0%

तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाताः स्वरसः शतश‍ृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्पवर्षः सहस्रश्रुतिरिति अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ।। ५-२०-१० ।।

sanskrit

In those tracts of land there are seven mountains — Svarasa, Śataśṛṅga, Vāmadeva, Kunda, Mukunda, Puṣpa-varṣa and Sahasra-śruti. There are also seven rivers — Anumati, Sinīvālī, Sarasvatī, Kuhū, Rajanī, Nandā and Rākā. They are still existing. ।। 5-20-10 ।।

english translation

hindi translation

teSu varSAdrayo nadyazca saptaivAbhijJAtAH svarasaH zataza‍RGgo vAmadevaH kundo mukundaH puSpavarSaH sahasrazrutiriti anumatiH sinIvAlI sarasvatI kuhU rajanI nandA rAketi || 5-20-10 ||

hk transliteration