Srimad Bhagavatam

Progress:74.9%

तद्द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्वसुतेभ्यः सप्तभ्यस्तन्नामानि सप्तवर्षाणि व्यभजत्सुरोचनं सौमनस्यं रमणकं देववर्षं पारिभद्रमाप्यायनमविज्ञातमिति ।। ५-२०-९ ।।

sanskrit

The son of Mahārāja Priyavrata named Yajñabāhu, the master of Sālmalīdvīpa, divided the island into seven tracts of land, which he gave to his seven sons. The names of those divisions, which correspond to the names of the sons, are Surocana, Saumanasya, Ramaṇaka, Deva-varṣa, Pāribhadra, Āpyāyana and Avijñāta. ।। 5-20-9 ।।

english translation

hindi translation

taddvIpAdhipatiH priyavratAtmajo yajJabAhuH svasutebhyaH saptabhyastannAmAni saptavarSANi vyabhajatsurocanaM saumanasyaM ramaNakaM devavarSaM pAribhadramApyAyanamavijJAtamiti || 5-20-9 ||

hk transliteration