1.
प्रथमोऽध्यायः
Chapter 1
•
द्वितीयोऽध्ययः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
Progress:8.8%
सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवयःश्रियौदार्येण पराक्षिप्तमनास्तेन सहायुतायुतपरिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना भौमस्वर्गभोगान् बुभुजे ।। ५-२-१८ ।।
sanskrit
Attracted by the intelligence, learning, youth, beauty, behavior, opulence and magnanimity of Āgnīdhra, the King of Jambūdvīpa and master of all heroes, Pūrvacitti lived with him for many thousands of years and luxuriously enjoyed both worldly and heavenly happiness. ।। 5-2-18 ।।
english translation
hindi translation
sA ca tatastasya vIrayUthapaterbuddhizIlarUpavayaHzriyaudAryeNa parAkSiptamanAstena sahAyutAyutaparivatsaropalakSaNaM kAlaM jambUdvIpapatinA bhaumasvargabhogAn bubhuje || 5-2-18 ||
hk transliteration
Srimad Bhagavatam
Progress:8.8%
सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवयःश्रियौदार्येण पराक्षिप्तमनास्तेन सहायुतायुतपरिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना भौमस्वर्गभोगान् बुभुजे ।। ५-२-१८ ।।
sanskrit
Attracted by the intelligence, learning, youth, beauty, behavior, opulence and magnanimity of Āgnīdhra, the King of Jambūdvīpa and master of all heroes, Pūrvacitti lived with him for many thousands of years and luxuriously enjoyed both worldly and heavenly happiness. ।। 5-2-18 ।।
english translation
hindi translation
sA ca tatastasya vIrayUthapaterbuddhizIlarUpavayaHzriyaudAryeNa parAkSiptamanAstena sahAyutAyutaparivatsaropalakSaNaM kAlaM jambUdvIpapatinA bhaumasvargabhogAn bubhuje || 5-2-18 ||
hk transliteration