Srimad Bhagavatam

Progress:9.0%

तस्यामु ह वा आत्मजान् स राजवर आग्नीध्रो नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरुभद्राश्वकेतुमालसंज्ञान् नव पुत्रानजनयत् ।। ५-२-१९ ।।

sanskrit

In the womb of Pūrvacitti, Mahārāja Āgnīdhra, the best of kings, begot nine sons, named Nābhi, Kiṁpuruṣa, Harivarṣa, Ilāvṛta, Ramyaka, Hiraṇmaya, Kuru, Bhadrāśva and Ketumāla. ।। 5-2-19 ।।

english translation

hindi translation

tasyAmu ha vA AtmajAn sa rAjavara AgnIdhro nAbhikimpuruSaharivarSelAvRtaramyakahiraNmayakurubhadrAzvaketumAlasaMjJAn nava putrAnajanayat || 5-2-19 ||

hk transliteration