1.

प्रथमोऽध्यायः

Chapter 1

2.

द्वितीयोऽध्यायः

Chapter 2

3.

तृतीयोऽध्यायः

Chapter 3

4.

चतुर्थोऽध्यायः

Chapter 4

5.

पञ्चमोऽध्यायः

Chapter 5

6.

षष्ठोऽध्यायः

Chapter 6

7.

सप्तमोऽध्यायः

Chapter 7

8.

अष्टमोऽध्यायः

Chapter 8

9.

नवमोऽध्यायः

Chapter 9

10.

दशमोऽध्यायः

Chapter 10

11.

एकादशोऽध्यायः

Chapter 11

12.

द्वादशोऽध्यायः

Chapter 12

13.

त्रयोदशोऽध्यायः

Chapter 13

14.

चतुर्दशोऽध्यायः

Chapter 14

15.

पञ्चदशोऽध्यायः

Chapter 15

16.

षोडशोऽध्यायः

Chapter 16

17.

सप्तदशोऽध्यायः

Chapter 17

18.

अष्टादशोऽध्यायः

Chapter 18

19.

एकोनविंशोऽध्यायः

Chapter 19

20.

विंशोऽध्यायः

Chapter 20

21.

एकविंशोऽध्यायः

Chapter 21

22.

द्वाविंशोऽध्यायः

Chapter 22

23.

त्रयोविंशोऽध्यायः

Chapter 23

चतुर्विंशोऽध्यायः

Chapter 24

25.

पञ्चविंशोऽध्यायः

Chapter 25

26.

षड्विंशोऽध्यायः

Chapter 26

27.

सप्तविंशोऽध्यायः

Chapter 27

28.

अष्टाविंशोऽध्यायः

Chapter 28

29.

एकोनत्रिंशोऽध्यायः

Chapter 29

30.

त्रिंशोऽध्यायः

Chapter 30

31.

एकत्रिंशोऽध्यायः

Chapter 31

Progress:72.5%

मैत्रेय उवाच इत्यनुक्रोशहृदयो भगवानाह ताञ्छिवः । बद्धाञ्जलीन् राजपुत्रान् नारायणपरो वचः ।। ४-२४-३२ ।।

The great sage Maitreya continued: Out of his causeless mercy, the exalted personality Lord Śiva, a great devotee of Lord Nārāyaṇa, continued to speak to the King’s sons, who were standing with folded hands. ।। 4-24-32 ।।

english translation

महर्षि मैत्रेय ने आगे कहा : भगवान् नारायण के परम भक्त महापुरुष शिवजी अहैतुकी कृपावश हाथ जोड़ कर खड़े हुए राजा के पुत्रों से कहते रहे। ।। ४-२४-३२ ।।

hindi translation

maitreya uvAca ityanukrozahRdayo bhagavAnAha tAJchivaH | baddhAJjalIn rAjaputrAn nArAyaNaparo vacaH || 4-24-32 ||

hk transliteration by Sanscript