1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
•
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
Progress:72.2%
यः परं रंहसः साक्षात्त्रिगुणाज्जीवसंज्ञितात् । भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ।। ४-२४-२८ ।।
sanskrit
Lord Śiva continued: Any person who is surrendered to the Supreme Personality of Godhead, Kṛṣṇa, the controller of everything — material nature as well as the living entity — is actually very dear to me. ।। 4-24-28 ।।
english translation
hindi translation
yaH paraM raMhasaH sAkSAttriguNAjjIvasaMjJitAt | bhagavantaM vAsudevaM prapannaH sa priyo hi me || 4-24-28 ||
hk transliteration
Srimad Bhagavatam
Progress:72.2%
यः परं रंहसः साक्षात्त्रिगुणाज्जीवसंज्ञितात् । भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ।। ४-२४-२८ ।।
sanskrit
Lord Śiva continued: Any person who is surrendered to the Supreme Personality of Godhead, Kṛṣṇa, the controller of everything — material nature as well as the living entity — is actually very dear to me. ।। 4-24-28 ।।
english translation
hindi translation
yaH paraM raMhasaH sAkSAttriguNAjjIvasaMjJitAt | bhagavantaM vAsudevaM prapannaH sa priyo hi me || 4-24-28 ||
hk transliteration