Srimad Bhagavatam

Progress:39.2%

सूत उवाच निशम्य कौषारविणोपवर्णितं ध्रुवस्य वैकुण्ठपदाधिरोहणम् । प्ररूढभावो भगवत्यधोक्षजे प्रष्टुं पुनस्तं विदुरः प्रचक्रमे ।। ४-१३-१ ।।

sanskrit

Sūta Gosvāmī, continuing to speak to all the ṛṣis, headed by Śaunaka, said: After hearing Maitreya Ṛṣi describe Dhruva Mahārāja’s ascent to Lord Viṣṇu’s abode, Vidura became very much enlightened in devotional emotion, and he inquired from Maitreya as follows. ‌‌ ।। 4-13-1 ।।

english translation

hindi translation

sUta uvAca nizamya kauSAraviNopavarNitaM dhruvasya vaikuNThapadAdhirohaNam | prarUDhabhAvo bhagavatyadhokSaje praSTuM punastaM viduraH pracakrame || 4-13-1 ||

hk transliteration