Srimad Bhagavatam

Progress:52.7%

भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् । वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट् ।। १२-७-२४ ।।

sanskrit

Bhaviṣya, Brahma-vaivarta, Mārkaṇḍeya, Vāmana, Varāha, Matsya, Kūrma and Brahmāṇḍa Purāṇas. ।। 12-7-24 ।।

english translation

hindi translation

bhaviSyaM brahmavaivartaM mArkaNDeyaM savAmanam | vArAhaM mAtsyaM kaurmaM ca brahmANDAkhyamiti triSaT || 12-7-24 ||

hk transliteration