1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
•
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
Progress:52.6%
ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडम् । नारदीयं भागवतमाग्नेयं स्कान्दसंज्ञितम् ।। १२-७-२३ ।।
sanskrit
The eighteen major Purāṇas are the Brahma, Padma, Viṣṇu, Śiva, Liṅga, Garuḍa, Nārada, Bhāgavata, Agni, Skanda, ।। 12-7-23 ।।
english translation
hindi translation
brAhmaM pAdmaM vaiSNavaM ca zaivaM laiGgaM sagAruDam | nAradIyaM bhAgavatamAgneyaM skAndasaMjJitam || 12-7-23 ||
hk transliteration
Srimad Bhagavatam
Progress:52.6%
ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडम् । नारदीयं भागवतमाग्नेयं स्कान्दसंज्ञितम् ।। १२-७-२३ ।।
sanskrit
The eighteen major Purāṇas are the Brahma, Padma, Viṣṇu, Śiva, Liṅga, Garuḍa, Nārada, Bhāgavata, Agni, Skanda, ।। 12-7-23 ।।
english translation
hindi translation
brAhmaM pAdmaM vaiSNavaM ca zaivaM laiGgaM sagAruDam | nAradIyaM bhAgavatamAgneyaM skAndasaMjJitam || 12-7-23 ||
hk transliteration