Srimad Bhagavatam

Progress:48.7%

सूत उवाच अथर्ववित्सुमन्तुश्च शिष्यमध्यापयत्स्वकाम् । संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ।। १२-७-१ ।।

sanskrit

Sūta Gosvāmī said: Sumantu Ṛṣi, the authority on the Atharva Veda, taught his saṁhitā to his disciple Kabandha, who in turn spoke it to Pathya and Vedadarśa. ।। 12-7-1 ।।

english translation

hindi translation

sUta uvAca atharvavitsumantuzca ziSyamadhyApayatsvakAm | saMhitAM so'pi pathyAya vedadarzAya coktavAn || 12-7-1 ||

hk transliteration