1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
•
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
Progress:48.3%
लौगाक्षिर्माङ्गलिः कुल्यः कुशीदः कुक्षिरेव च । पौष्यञ्जिशिष्या जगृहुः संहितास्ते शतं शतम् ।। १२-६-७९ ।।
sanskrit
Five other disciples of Pauṣyañji, namely Laugākṣi, Māṅgali, Kulya, Kuśīda and Kukṣi, each received one hundred saṁhitās. ।। 12-6-79 ।।
english translation
hindi translation
laugAkSirmAGgaliH kulyaH kuzIdaH kukSireva ca | pauSyaJjiziSyA jagRhuH saMhitAste zataM zatam || 12-6-79 ||
hk transliteration
Srimad Bhagavatam
Progress:48.3%
लौगाक्षिर्माङ्गलिः कुल्यः कुशीदः कुक्षिरेव च । पौष्यञ्जिशिष्या जगृहुः संहितास्ते शतं शतम् ।। १२-६-७९ ।।
sanskrit
Five other disciples of Pauṣyañji, namely Laugākṣi, Māṅgali, Kulya, Kuśīda and Kukṣi, each received one hundred saṁhitās. ।। 12-6-79 ।।
english translation
hindi translation
laugAkSirmAGgaliH kulyaH kuzIdaH kukSireva ca | pauSyaJjiziSyA jagRhuH saMhitAste zataM zatam || 12-6-79 ||
hk transliteration