1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
•
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
Progress:48.0%
हिरण्यनाभः कौसल्यः पौष्यञ्जिश्च सुकर्मणः । शिष्यौ जगृहतुश्चान्य आवन्त्यो ब्रह्मवित्तमः ।। १२-६-७७ ।।
sanskrit
Hiraṇyanābha, the son of Kuśala; Pauṣyañji; and Āvantya, who was very advanced in spiritual realization — took charge of the sāma-mantras. ।। 12-6-77 ।।
english translation
hindi translation
hiraNyanAbhaH kausalyaH pauSyaJjizca sukarmaNaH | ziSyau jagRhatuzcAnya Avantyo brahmavittamaH || 12-6-77 ||
hk transliteration
Srimad Bhagavatam
Progress:48.0%
हिरण्यनाभः कौसल्यः पौष्यञ्जिश्च सुकर्मणः । शिष्यौ जगृहतुश्चान्य आवन्त्यो ब्रह्मवित्तमः ।। १२-६-७७ ।।
sanskrit
Hiraṇyanābha, the son of Kuśala; Pauṣyañji; and Āvantya, who was very advanced in spiritual realization — took charge of the sāma-mantras. ।। 12-6-77 ।।
english translation
hindi translation
hiraNyanAbhaH kausalyaH pauSyaJjizca sukarmaNaH | ziSyau jagRhatuzcAnya Avantyo brahmavittamaH || 12-6-77 ||
hk transliteration