1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
•
त्रयोदशोऽध्यायः
Chapter 13
Progress:97.0%
चतुर्दश भविष्यं स्यात्तथा पञ्चशतानि च । दशाष्टौ ब्रह्मवैवर्तं लैङ्गमेकादशैव तु ।। १२-१३-६ ।।
sanskrit
he Bhaviṣya Purāṇa fourteen thousand five hundred, the Brahma-vaivarta Purāṇa eighteen thousand and the Liṅga Purāṇa eleven thousand. ।। 12-13-6 ।।
english translation
hindi translation
caturdaza bhaviSyaM syAttathA paJcazatAni ca | dazASTau brahmavaivartaM laiGgamekAdazaiva tu || 12-13-6 ||
hk transliteration
Srimad Bhagavatam
Progress:97.0%
चतुर्दश भविष्यं स्यात्तथा पञ्चशतानि च । दशाष्टौ ब्रह्मवैवर्तं लैङ्गमेकादशैव तु ।। १२-१३-६ ।।
sanskrit
he Bhaviṣya Purāṇa fourteen thousand five hundred, the Brahma-vaivarta Purāṇa eighteen thousand and the Liṅga Purāṇa eleven thousand. ।। 12-13-6 ।।
english translation
hindi translation
caturdaza bhaviSyaM syAttathA paJcazatAni ca | dazASTau brahmavaivartaM laiGgamekAdazaiva tu || 12-13-6 ||
hk transliteration