Srimad Bhagavatam
चतुर्दश भविष्यं स्यात्तथा पञ्चशतानि च । दशाष्टौ ब्रह्मवैवर्तं लैङ्गमेकादशैव तु ॥ १२-१३-६ ॥
he Bhaviṣya Purāṇa fourteen thousand five hundred, the Brahma-vaivarta Purāṇa eighteen thousand and the Liṅga Purāṇa eleven thousand. ॥ 12-13-6 ॥
english translation
भविष्य पुराण चौदह हजार पांच सौ, ब्रह्मवैवर्त पुराण अठारह हजार और लिंग पुराण ग्यारह हजार। ॥ १२-१३-६ ॥
hindi translation
caturdaza bhaviSyaM syAttathA paJcazatAni ca । dazASTau brahmavaivartaM laiGgamekAdazaiva tu ॥ 12-13-6 ॥
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
त्रयोदशोऽध्यायः
Chapter 13
चतुर्दश भविष्यं स्यात्तथा पञ्चशतानि च । दशाष्टौ ब्रह्मवैवर्तं लैङ्गमेकादशैव तु ॥ १२-१३-६ ॥
he Bhaviṣya Purāṇa fourteen thousand five hundred, the Brahma-vaivarta Purāṇa eighteen thousand and the Liṅga Purāṇa eleven thousand. ॥ 12-13-6 ॥
english translation
भविष्य पुराण चौदह हजार पांच सौ, ब्रह्मवैवर्त पुराण अठारह हजार और लिंग पुराण ग्यारह हजार। ॥ १२-१३-६ ॥
hindi translation
caturdaza bhaviSyaM syAttathA paJcazatAni ca । dazASTau brahmavaivartaM laiGgamekAdazaiva tu ॥ 12-13-6 ॥
hk transliteration by Sanscript