Srimad Bhagavatam

Progress:97.0%

चतुर्दश भविष्यं स्यात्तथा पञ्चशतानि च । दशाष्टौ ब्रह्मवैवर्तं लैङ्गमेकादशैव तु ॥ १२-१३-६ ॥

he Bhaviṣya Purāṇa fourteen thousand five hundred, the Brahma-vaivarta Purāṇa eighteen thousand and the Liṅga Purāṇa eleven thousand. ॥ 12-13-6 ॥

english translation

भविष्य पुराण चौदह हजार पांच सौ, ब्रह्मवैवर्त पुराण अठारह हजार और लिंग पुराण ग्यारह हजार। ॥ १२-१३-६ ॥

hindi translation

caturdaza bhaviSyaM syAttathA paJcazatAni ca । dazASTau brahmavaivartaM laiGgamekAdazaiva tu ॥ 12-13-6 ॥

hk transliteration by Sanscript