1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
•
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
Progress:87.8%
सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः । खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च ।। १२-१२-२३ ।।
sanskrit
The histories of Sukanyā, Śaryāti, the intelligent Kakutstha, Khaṭvāṅga, Māndhātā, Saubhari and Sagara are narrated. ।। 12-12-23 ।।
english translation
सुकन्या, शर्याति, बुद्धिमान ककुत्स्थ, खट्वांग, मान्धाता, सौभरि और सगर का इतिहास वर्णित है। ।। १२-१२-२३ ।।
hindi translation
saukanyaM cAtha zaryAteH kakutsthasya ca dhImataH | khaTvAGgasya ca mAndhAtuH saubhareH sagarasya ca || 12-12-23 ||
hk transliteration by SanscriptSrimad Bhagavatam
Progress:87.8%
सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः । खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च ।। १२-१२-२३ ।।
sanskrit
The histories of Sukanyā, Śaryāti, the intelligent Kakutstha, Khaṭvāṅga, Māndhātā, Saubhari and Sagara are narrated. ।। 12-12-23 ।।
english translation
सुकन्या, शर्याति, बुद्धिमान ककुत्स्थ, खट्वांग, मान्धाता, सौभरि और सगर का इतिहास वर्णित है। ।। १२-१२-२३ ।।
hindi translation
saukanyaM cAtha zaryAteH kakutsthasya ca dhImataH | khaTvAGgasya ca mAndhAtuH saubhareH sagarasya ca || 12-12-23 ||
hk transliteration by Sanscript