Srimad Bhagavatam

Progress:86.4%

नारदस्य च संवादस्ततः प्रैयव्रतं द्विजाः । नाभेस्ततोऽनुचरितं ऋषभस्य भरतस्य च ।। १२-१२-१५ ।।

sanskrit

Then, O brāhmaṇas, the Bhāgavatam tells of the character and activities of King Nābhi, Lord Ṛṣabha and King Bharata. ।। 12-12-15 ।।

english translation

hindi translation

nAradasya ca saMvAdastataH praiyavrataM dvijAH | nAbhestato'nucaritaM RSabhasya bharatasya ca || 12-12-15 ||

hk transliteration