1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
•
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
Progress:86.4%
15
नारदस्य च संवादस्ततः प्रैयव्रतं द्विजाः । नाभेस्ततोऽनुचरितं ऋषभस्य भरतस्य च ।। १२-१२-१५ ।।
Then, O brāhmaṇas, the Bhāgavatam tells of the character and activities of King Nābhi, Lord Ṛṣabha and King Bharata. ।। 12-12-15 ।।
english translation
फिर, हे ब्राह्मणों, भागवतम राजा नाभि, भगवान ऋषभ और राजा भरत के चरित्र और गतिविधियों के बारे में बताता है। ।। १२-१२-१५ ।।
hindi translation
nAradasya ca saMvAdastataH praiyavrataM dvijAH | nAbhestato'nucaritaM RSabhasya bharatasya ca || 12-12-15 ||
Verse 14
Verse 16
Library
Srimad Bhagavatam
Skandam 12
verses
verse
sanskrit
translation
english