•
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
Progress:5.5%
31
एते भोक्ष्यन्ति पृथिवीं दशवर्षशतानि च । नवाधिकां च नवतिं मौला एकादश क्षितिम् ।। १२-१-३१ ।।
sanskrit
These Ābhīras, Gardabhīs and Kaṅkas will enjoy the earth for 1,099 years, ।। 12-1-31 ।।
english translation
ये आभीर, गर्दभि और कंक १,०९९ वर्षों तक पृथ्वी का आनंद लेंगे, ।। १२-१-३१ ।।
hindi translation
ete bhokSyanti pRthivIM dazavarSazatAni ca | navAdhikAM ca navatiM maulA ekAdaza kSitim || 12-1-31 ||
Verse 30
Verse 32
Library
Srimad Bhagavatam
Skandam 12
verses
verse
translation