1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यादशोयः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
•
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
Progress:83.0%
तेषु नित्यं महाभाग महाभागेषु मत्कथाः । सम्भवन्ति हि ता नॄणां जुषतां प्रपुनन्त्यघम् ।। ११-२६-२८ ।।
sanskrit
O greatly fortunate Uddhava, in the association of such saintly devotees there is constant discussion of Me, and those partaking in this chanting and hearing of My glories are certainly purified of all sins. ।। 11-26-28 ।।
english translation
hindi translation
teSu nityaM mahAbhAga mahAbhAgeSu matkathAH | sambhavanti hi tA nRRNAM juSatAM prapunantyagham || 11-26-28 ||
hk transliteration
Srimad Bhagavatam
Progress:83.0%
तेषु नित्यं महाभाग महाभागेषु मत्कथाः । सम्भवन्ति हि ता नॄणां जुषतां प्रपुनन्त्यघम् ।। ११-२६-२८ ।।
sanskrit
O greatly fortunate Uddhava, in the association of such saintly devotees there is constant discussion of Me, and those partaking in this chanting and hearing of My glories are certainly purified of all sins. ।। 11-26-28 ।।
english translation
hindi translation
teSu nityaM mahAbhAga mahAbhAgeSu matkathAH | sambhavanti hi tA nRRNAM juSatAM prapunantyagham || 11-26-28 ||
hk transliteration