1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
•
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:35.1%
तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् । आत्मनोऽभिमुखान् दीप्तानालक्ष्यास्त्राण्युपाददुः ।। १-८-१२ ।।
sanskrit
O foremost among the great thinkers [munis] [Śaunaka], seeing the glaring brahmāstra proceeding towards them, the Pāṇḍavas took up their five respective weapons. ।। 1-8-12 ।।
english translation
hindi translation
tarhyevAtha munizreSTha pANDavAH paJca sAyakAn | Atmano'bhimukhAn dIptAnAlakSyAstrANyupAdaduH || 1-8-12 ||
hk transliteration
Srimad Bhagavatam
Progress:35.1%
तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् । आत्मनोऽभिमुखान् दीप्तानालक्ष्यास्त्राण्युपाददुः ।। १-८-१२ ।।
sanskrit
O foremost among the great thinkers [munis] [Śaunaka], seeing the glaring brahmāstra proceeding towards them, the Pāṇḍavas took up their five respective weapons. ।। 1-8-12 ।।
english translation
hindi translation
tarhyevAtha munizreSTha pANDavAH paJca sAyakAn | Atmano'bhimukhAn dIptAnAlakSyAstrANyupAdaduH || 1-8-12 ||
hk transliteration