1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
•
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:32.8%
तत्राहामर्षितो भीमस्तस्य श्रेयान् वधःस्मृतः । न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ।। १-७-५१ ।।
sanskrit
Bhīma, however, angrily disagreed with them and recommended killing this culprit, who had murdered sleeping children for no purpose and for neither his nor his master’s interest. ।। 1-7-51 ।।
english translation
hindi translation
tatrAhAmarSito bhImastasya zreyAn vadhaHsmRtaH | na bharturnAtmanazcArthe yo'han suptAn zizUn vRthA || 1-7-51 ||
hk transliteration
Srimad Bhagavatam
Progress:32.8%
तत्राहामर्षितो भीमस्तस्य श्रेयान् वधःस्मृतः । न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ।। १-७-५१ ।।
sanskrit
Bhīma, however, angrily disagreed with them and recommended killing this culprit, who had murdered sleeping children for no purpose and for neither his nor his master’s interest. ।। 1-7-51 ।।
english translation
hindi translation
tatrAhAmarSito bhImastasya zreyAn vadhaHsmRtaH | na bharturnAtmanazcArthe yo'han suptAn zizUn vRthA || 1-7-51 ||
hk transliteration