Srimad Bhagavatam
अभूतपूर्वः सहसा क्षुत्तृट्भ्यामर्दितात्मनः । ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च ॥ १-१८-२९ ॥
O brāhmaṇas, the circumstances having distressed him with extreme hunger and thirst, the King directed toward the sage his anger and envy, which he had never before directed toward a brāhmaṇa. ॥ 1-18-29 ॥
english translation
हे ब्राह्मणों, ब्राह्मण मुनि के प्रति राजा का क्रोध तथा द्वेष अभूतपूर्व था, क्योंकि परिस्थितियों ने उन्हें भूखे तथा प्यासे बना दिये थे। ॥ १-१८-२९ ॥
hindi translation
abhUtapUrvaH sahasA kSuttRTbhyAmarditAtmanaH । brAhmaNaM pratyabhUdbrahman matsaro manyureva ca ॥ 1-18-29 ॥
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
अभूतपूर्वः सहसा क्षुत्तृट्भ्यामर्दितात्मनः । ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च ॥ १-१८-२९ ॥
O brāhmaṇas, the circumstances having distressed him with extreme hunger and thirst, the King directed toward the sage his anger and envy, which he had never before directed toward a brāhmaṇa. ॥ 1-18-29 ॥
english translation
हे ब्राह्मणों, ब्राह्मण मुनि के प्रति राजा का क्रोध तथा द्वेष अभूतपूर्व था, क्योंकि परिस्थितियों ने उन्हें भूखे तथा प्यासे बना दिये थे। ॥ १-१८-२९ ॥
hindi translation
abhUtapUrvaH sahasA kSuttRTbhyAmarditAtmanaH । brAhmaNaM pratyabhUdbrahman matsaro manyureva ca ॥ 1-18-29 ॥
hk transliteration by Sanscript