Srimad Bhagavatam
अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः । औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत् ॥ १-१७-४० ॥
Thus the personality of Kali, by the directions of Mahārāja Parīkṣit, the son of Uttarā, was allowed to live in those five places. ॥ 1-17-40 ॥
english translation
इस प्रकार उत्तरा के पुत्र, महाराज परीक्षित के निर्देश से कलि को उन पाँच स्थानों में रहने की अनुमति मिल गई। ॥ १-१७-४० ॥
hindi translation
amUni paJca sthAnAni hyadharmaprabhavaH kaliH । auttareyeNa dattAni nyavasattannidezakRt ॥ 1-17-40 ॥
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः । औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत् ॥ १-१७-४० ॥
Thus the personality of Kali, by the directions of Mahārāja Parīkṣit, the son of Uttarā, was allowed to live in those five places. ॥ 1-17-40 ॥
english translation
इस प्रकार उत्तरा के पुत्र, महाराज परीक्षित के निर्देश से कलि को उन पाँच स्थानों में रहने की अनुमति मिल गई। ॥ १-१७-४० ॥
hindi translation
amUni paJca sthAnAni hyadharmaprabhavaH kaliH । auttareyeNa dattAni nyavasattannidezakRt ॥ 1-17-40 ॥
hk transliteration by Sanscript