1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
•
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:87.8%
कलिरुवाच यत्र क्वचन वत्स्यामि सार्वभौम तवाज्ञया । लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम् ।। १-१७-३६ ।।
sanskrit
O Your Majesty, though I may live anywhere and everywhere under your order, I shall but see you with bow and arrows wherever I look. ।। 1-17-36 ।।
english translation
hindi translation
kaliruvAca yatra kvacana vatsyAmi sArvabhauma tavAjJayA | lakSaye tatra tatrApi tvAmAtteSuzarAsanam || 1-17-36 ||
hk transliteration
Srimad Bhagavatam
Progress:87.8%
कलिरुवाच यत्र क्वचन वत्स्यामि सार्वभौम तवाज्ञया । लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम् ।। १-१७-३६ ।।
sanskrit
O Your Majesty, though I may live anywhere and everywhere under your order, I shall but see you with bow and arrows wherever I look. ।। 1-17-36 ।।
english translation
hindi translation
kaliruvAca yatra kvacana vatsyAmi sArvabhauma tavAjJayA | lakSaye tatra tatrApi tvAmAtteSuzarAsanam || 1-17-36 ||
hk transliteration