Srimad Bhagavatam
मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै । निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥ १-१६-९ ॥
Lazy human beings with paltry intelligence and a short duration of life pass the night sleeping and the day performing activities that are for naught. ॥ 1-16-9 ॥
english translation
अल्प बुद्धि तथा कम आयु वाले आलसी मनुष्य रात को सोने में तथा दिन को व्यर्थ के कार्यों में बिता देते हैं। ॥ १-१६-९ ॥
hindi translation
mandasya mandaprajJasya vayo mandAyuSazca vai । nidrayA hriyate naktaM divA ca vyarthakarmabhiH ॥ 1-16-9 ॥
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै । निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥ १-१६-९ ॥
Lazy human beings with paltry intelligence and a short duration of life pass the night sleeping and the day performing activities that are for naught. ॥ 1-16-9 ॥
english translation
अल्प बुद्धि तथा कम आयु वाले आलसी मनुष्य रात को सोने में तथा दिन को व्यर्थ के कार्यों में बिता देते हैं। ॥ १-१६-९ ॥
hindi translation
mandasya mandaprajJasya vayo mandAyuSazca vai । nidrayA hriyate naktaM divA ca vyarthakarmabhiH ॥ 1-16-9 ॥
hk transliteration by Sanscript