Srimad Bhagavatam
भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् । किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥ १-१६-१२ ॥
Mahārāja Parīkṣit then conquered all parts of the earthly planet — Bhadrāśva, Ketumāla, Bhārata, the northern Kuru, Kimpuruṣa, etc. — and exacted tributes from their respective rulers. ॥ 1-16-12 ॥
english translation
तब महाराज परीक्षित ने पृथ्वी-लोक के समस्त भागों—भद्राश्व, केतुमाल, भारत, कुरुजांगल का उत्तरी भाग, किम्पुरुष इत्यादि को जीत लिया और उनके शासकों से भेंटें वसूल कीं। ॥ १-१६-१२ ॥
hindi translation
bhadrAzvaM ketumAlaM ca bhArataM cottarAn kurUn । kimpuruSAdIni varSANi vijitya jagRhe balim ॥ 1-16-12 ॥
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् । किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥ १-१६-१२ ॥
Mahārāja Parīkṣit then conquered all parts of the earthly planet — Bhadrāśva, Ketumāla, Bhārata, the northern Kuru, Kimpuruṣa, etc. — and exacted tributes from their respective rulers. ॥ 1-16-12 ॥
english translation
तब महाराज परीक्षित ने पृथ्वी-लोक के समस्त भागों—भद्राश्व, केतुमाल, भारत, कुरुजांगल का उत्तरी भाग, किम्पुरुष इत्यादि को जीत लिया और उनके शासकों से भेंटें वसूल कीं। ॥ १-१६-१२ ॥
hindi translation
bhadrAzvaM ketumAlaM ca bhArataM cottarAn kurUn । kimpuruSAdIni varSANi vijitya jagRhe balim ॥ 1-16-12 ॥
hk transliteration by Sanscript