1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
•
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:80.3%
भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् । किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ।। १-१६-१२ ।।
sanskrit
Mahārāja Parīkṣit then conquered all parts of the earthly planet — Bhadrāśva, Ketumāla, Bhārata, the northern Kuru, Kimpuruṣa, etc. — and exacted tributes from their respective rulers. ।। 1-16-12 ।।
english translation
hindi translation
bhadrAzvaM ketumAlaM ca bhArataM cottarAn kurUn | kimpuruSAdIni varSANi vijitya jagRhe balim || 1-16-12 ||
hk transliteration
Srimad Bhagavatam
Progress:80.3%
भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् । किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ।। १-१६-१२ ।।
sanskrit
Mahārāja Parīkṣit then conquered all parts of the earthly planet — Bhadrāśva, Ketumāla, Bhārata, the northern Kuru, Kimpuruṣa, etc. — and exacted tributes from their respective rulers. ।। 1-16-12 ।।
english translation
hindi translation
bhadrAzvaM ketumAlaM ca bhArataM cottarAn kurUn | kimpuruSAdIni varSANi vijitya jagRhe balim || 1-16-12 ||
hk transliteration