Srimad Bhagavatam

Progress:67.9%

युधिष्ठिर उवाच सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ।। १-१६-६ ।।

sanskrit

Mahārāja Yudhiṣṭhira said to his younger brother Bhīmasena: I sent Arjuna to Dvārakā to meet his friends and to learn from the Personality of Godhead, Kṛṣṇa, of His program of work. ।। 1-14-6 ।।

english translation

hindi translation

yudhiSThira uvAca sampreSito dvArakAyAM jiSNurbandhudidRkSayA | jJAtuM ca puNyazlokasya kRSNasya ca viceSTitam || 1-16-6 ||

hk transliteration